ऋञ्जमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
সম্বোধন
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
দ্বিতীয়া
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
তৃতীয়া
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
চতুর্থী
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
পঞ্চমী
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ষষ্ঠী
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
সপ্তমী
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
সম্বোধন
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
দ্বিতীয়া
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
তৃতীয়া
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
চতুর্থী
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
পঞ্চমী
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
ষষ্ঠী
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
সপ্তমী
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


অন্যান্য