Declension of ऋञ्जमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
Vocative
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
Accusative
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
Instrumental
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
Dative
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
Ablative
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
Genitive
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
Locative
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु
 
Sing.
Dual
Plu.
Nomin.
ऋञ्जमानः
ऋञ्जमानौ
ऋञ्जमानाः
Vocative
ऋञ्जमान
ऋञ्जमानौ
ऋञ्जमानाः
Accus.
ऋञ्जमानम्
ऋञ्जमानौ
ऋञ्जमानान्
Instrum.
ऋञ्जमानेन
ऋञ्जमानाभ्याम्
ऋञ्जमानैः
Dative
ऋञ्जमानाय
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
Ablative
ऋञ्जमानात् / ऋञ्जमानाद्
ऋञ्जमानाभ्याम्
ऋञ्जमानेभ्यः
Genitive
ऋञ्जमानस्य
ऋञ्जमानयोः
ऋञ्जमानानाम्
Locative
ऋञ्जमाने
ऋञ्जमानयोः
ऋञ्जमानेषु


Others