ऋञ्जक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
సంబోధన
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ద్వితీయా
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
తృతీయా
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
చతుర్థీ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
పంచమీ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
షష్ఠీ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
సప్తమీ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
సంబోధన
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
ద్వితీయా
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
తృతీయా
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
చతుర్థీ
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
పంచమీ
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
షష్ఠీ
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
సప్తమీ
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


ఇతరులు