ऋञ्जक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
সম্বোধন
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
দ্বিতীয়া
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
তৃতীয়া
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
চতুর্থী
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
পঞ্চমী
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ষষ্ঠী
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
সপ্তমী
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
সম্বোধন
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
দ্বিতীয়া
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
তৃতীয়া
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
চতুর্থী
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
পঞ্চমী
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
ষষ্ঠী
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
সপ্তমী
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


অন্যান্য