Declension of ऋञ्जक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
Vocative
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
Accusative
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
Instrumental
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
Dative
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
Ablative
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
Genitive
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
Locative
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु
 
Sing.
Dual
Plu.
Nomin.
ऋञ्जकः
ऋञ्जकौ
ऋञ्जकाः
Vocative
ऋञ्जक
ऋञ्जकौ
ऋञ्जकाः
Accus.
ऋञ्जकम्
ऋञ्जकौ
ऋञ्जकान्
Instrum.
ऋञ्जकेन
ऋञ्जकाभ्याम्
ऋञ्जकैः
Dative
ऋञ्जकाय
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
Ablative
ऋञ्जकात् / ऋञ्जकाद्
ऋञ्जकाभ्याम्
ऋञ्जकेभ्यः
Genitive
ऋञ्जकस्य
ऋञ्जकयोः
ऋञ्जकानाम्
Locative
ऋञ्जके
ऋञ्जकयोः
ऋञ्जकेषु


Others