ऋच्छनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ద్వితీయా
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
తృతీయా
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
చతుర్థీ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
పంచమీ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
షష్ఠీ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
సప్తమీ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
ద్వితీయా
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
తృతీయా
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
చతుర్థీ
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
పంచమీ
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
షష్ఠీ
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
సప్తమీ
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


ఇతరులు