ऋच्छनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
দ্বিতীয়া
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
তৃতীয়া
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
চতুর্থী
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
পঞ্চমী
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ষষ্ঠী
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
সপ্তমী
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
দ্বিতীয়া
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
তৃতীয়া
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
চতুর্থী
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
পঞ্চমী
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
ষষ্ঠী
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
সপ্তমী
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


অন্যান্য