Declension of ऋच्छनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
Accusative
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
Instrumental
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
Dative
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
Ablative
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
Genitive
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
Locative
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु
 
Sing.
Dual
Plu.
Nomin.
ऋच्छनीयः
ऋच्छनीयौ
ऋच्छनीयाः
Accus.
ऋच्छनीयम्
ऋच्छनीयौ
ऋच्छनीयान्
Instrum.
ऋच्छनीयेन
ऋच्छनीयाभ्याम्
ऋच्छनीयैः
Dative
ऋच्छनीयाय
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
Ablative
ऋच्छनीयात् / ऋच्छनीयाद्
ऋच्छनीयाभ्याम्
ऋच्छनीयेभ्यः
Genitive
ऋच्छनीयस्य
ऋच्छनीययोः
ऋच्छनीयानाम्
Locative
ऋच्छनीये
ऋच्छनीययोः
ऋच्छनीयेषु


Others