ऋच्छक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
సంబోధన
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ద్వితీయా
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
తృతీయా
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
చతుర్థీ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
పంచమీ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
షష్ఠీ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
సప్తమీ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
సంబోధన
ऋच्छक
ऋच्छकौ
ऋच्छकाः
ద్వితీయా
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
తృతీయా
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
చతుర్థీ
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
పంచమీ
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
షష్ఠీ
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
సప్తమీ
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


ఇతరులు