Declension of ऋच्छक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
Vocative
ऋच्छक
ऋच्छकौ
ऋच्छकाः
Accusative
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
Instrumental
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
Dative
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
Ablative
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
Genitive
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
Locative
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु
 
Sing.
Dual
Plu.
Nomin.
ऋच्छकः
ऋच्छकौ
ऋच्छकाः
Vocative
ऋच्छक
ऋच्छकौ
ऋच्छकाः
Accus.
ऋच्छकम्
ऋच्छकौ
ऋच्छकान्
Instrum.
ऋच्छकेन
ऋच्छकाभ्याम्
ऋच्छकैः
Dative
ऋच्छकाय
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
Ablative
ऋच्छकात् / ऋच्छकाद्
ऋच्छकाभ्याम्
ऋच्छकेभ्यः
Genitive
ऋच्छकस्य
ऋच्छकयोः
ऋच्छकानाम्
Locative
ऋच्छके
ऋच्छकयोः
ऋच्छकेषु


Others