ऋक्ष శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऋक्षम्
ऋक्षे
ऋक्षाणि
సంబోధన
ऋक्ष
ऋक्षे
ऋक्षाणि
ద్వితీయా
ऋक्षम्
ऋक्षे
ऋक्षाणि
తృతీయా
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
చతుర్థీ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
పంచమీ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
షష్ఠీ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
సప్తమీ
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऋक्षम्
ऋक्षे
ऋक्षाणि
సంబోధన
ऋक्ष
ऋक्षे
ऋक्षाणि
ద్వితీయా
ऋक्षम्
ऋक्षे
ऋक्षाणि
తృతీయా
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
చతుర్థీ
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
పంచమీ
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
షష్ఠీ
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
సప్తమీ
ऋक्षे
ऋक्षयोः
ऋक्षेषु


ఇతరులు