ऋक्ष শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऋक्षम्
ऋक्षे
ऋक्षाणि
সম্বোধন
ऋक्ष
ऋक्षे
ऋक्षाणि
দ্বিতীয়া
ऋक्षम्
ऋक्षे
ऋक्षाणि
তৃতীয়া
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
চতুর্থী
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
পঞ্চমী
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ষষ্ঠী
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
সপ্তমী
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऋक्षम्
ऋक्षे
ऋक्षाणि
সম্বোধন
ऋक्ष
ऋक्षे
ऋक्षाणि
দ্বিতীয়া
ऋक्षम्
ऋक्षे
ऋक्षाणि
তৃতীয়া
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
চতুর্থী
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
পঞ্চমী
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
ষষ্ঠী
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
সপ্তমী
ऋक्षे
ऋक्षयोः
ऋक्षेषु


অন্যান্য