Declension of ऋक्ष

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
ऋक्षम्
ऋक्षे
ऋक्षाणि
Vocative
ऋक्ष
ऋक्षे
ऋक्षाणि
Accusative
ऋक्षम्
ऋक्षे
ऋक्षाणि
Instrumental
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
Dative
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
Ablative
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
Genitive
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
Locative
ऋक्षे
ऋक्षयोः
ऋक्षेषु
 
Sing.
Dual
Plu.
Nomin.
ऋक्षम्
ऋक्षे
ऋक्षाणि
Vocative
ऋक्ष
ऋक्षे
ऋक्षाणि
Accus.
ऋक्षम्
ऋक्षे
ऋक्षाणि
Instrum.
ऋक्षेण
ऋक्षाभ्याम्
ऋक्षैः
Dative
ऋक्षाय
ऋक्षाभ्याम्
ऋक्षेभ्यः
Ablative
ऋक्षात् / ऋक्षाद्
ऋक्षाभ्याम्
ऋक्षेभ्यः
Genitive
ऋक्षस्य
ऋक्षयोः
ऋक्षाणाम्
Locative
ऋक्षे
ऋक्षयोः
ऋक्षेषु


Others