Declension of ऊहक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऊहकः
ऊहकौ
ऊहकाः
Vocative
ऊहक
ऊहकौ
ऊहकाः
Accusative
ऊहकम्
ऊहकौ
ऊहकान्
Instrumental
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
Dative
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
Ablative
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
Genitive
ऊहकस्य
ऊहकयोः
ऊहकानाम्
Locative
ऊहके
ऊहकयोः
ऊहकेषु
 
Sing.
Dual
Plu.
Nomin.
ऊहकः
ऊहकौ
ऊहकाः
Vocative
ऊहक
ऊहकौ
ऊहकाः
Accus.
ऊहकम्
ऊहकौ
ऊहकान्
Instrum.
ऊहकेन
ऊहकाभ्याम्
ऊहकैः
Dative
ऊहकाय
ऊहकाभ्याम्
ऊहकेभ्यः
Ablative
ऊहकात् / ऊहकाद्
ऊहकाभ्याम्
ऊहकेभ्यः
Genitive
ऊहकस्य
ऊहकयोः
ऊहकानाम्
Locative
ऊहके
ऊहकयोः
ऊहकेषु


Others