Declension of ऊषक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऊषकः
ऊषकौ
ऊषकाः
Vocative
ऊषक
ऊषकौ
ऊषकाः
Accusative
ऊषकम्
ऊषकौ
ऊषकान्
Instrumental
ऊषकेण
ऊषकाभ्याम्
ऊषकैः
Dative
ऊषकाय
ऊषकाभ्याम्
ऊषकेभ्यः
Ablative
ऊषकात् / ऊषकाद्
ऊषकाभ्याम्
ऊषकेभ्यः
Genitive
ऊषकस्य
ऊषकयोः
ऊषकाणाम्
Locative
ऊषके
ऊषकयोः
ऊषकेषु
 
Sing.
Dual
Plu.
Nomin.
ऊषकः
ऊषकौ
ऊषकाः
Vocative
ऊषक
ऊषकौ
ऊषकाः
Accus.
ऊषकम्
ऊषकौ
ऊषकान्
Instrum.
ऊषकेण
ऊषकाभ्याम्
ऊषकैः
Dative
ऊषकाय
ऊषकाभ्याम्
ऊषकेभ्यः
Ablative
ऊषकात् / ऊषकाद्
ऊषकाभ्याम्
ऊषकेभ्यः
Genitive
ऊषकस्य
ऊषकयोः
ऊषकाणाम्
Locative
ऊषके
ऊषकयोः
ऊषकेषु


Others