Conjugation of ऊर्द् - उर्दँ माने क्रीडायां च - भ्वादिः - Passive Voice Atmane Pada


 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
ऊर्द्यते
ऊर्द्येते
ऊर्द्यन्ते
Second
ऊर्द्यसे
ऊर्द्येथे
ऊर्द्यध्वे
First
ऊर्द्ये
ऊर्द्यावहे
ऊर्द्यामहे
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवाते / ऊर्दांबभूवाते / ऊर्दामासाते
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूविरे / ऊर्दांबभूविरे / ऊर्दामासिरे
Second
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविषे / ऊर्दांबभूविषे / ऊर्दामासिषे
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवाथे / ऊर्दांबभूवाथे / ऊर्दामासाथे
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूविध्वे / ऊर्दांबभूविध्वे / ऊर्दाम्बभूविढ्वे / ऊर्दांबभूविढ्वे / ऊर्दामासिध्वे
First
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूवे / ऊर्दांबभूवे / ऊर्दामाहे
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविवहे / ऊर्दांबभूविवहे / ऊर्दामासिवहे
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविमहे / ऊर्दांबभूविमहे / ऊर्दामासिमहे
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
ऊर्दिता
ऊर्दितारौ
ऊर्दितारः
Second
ऊर्दितासे
ऊर्दितासाथे
ऊर्दिताध्वे
First
ऊर्दिताहे
ऊर्दितास्वहे
ऊर्दितास्महे
 

Future Tense

 
Sing.
Dual
Plu.
Third
ऊर्दिष्यते
ऊर्दिष्येते
ऊर्दिष्यन्ते
Second
ऊर्दिष्यसे
ऊर्दिष्येथे
ऊर्दिष्यध्वे
First
ऊर्दिष्ये
ऊर्दिष्यावहे
ऊर्दिष्यामहे
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
ऊर्द्यताम्
ऊर्द्येताम्
ऊर्द्यन्ताम्
Second
ऊर्द्यस्व
ऊर्द्येथाम्
ऊर्द्यध्वम्
First
ऊर्द्यै
ऊर्द्यावहै
ऊर्द्यामहै
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
और्द्यत
और्द्येताम्
और्द्यन्त
Second
और्द्यथाः
और्द्येथाम्
और्द्यध्वम्
First
और्द्ये
और्द्यावहि
और्द्यामहि
 

Potential Mood

 
Sing.
Dual
Plu.
Third
ऊर्द्येत
ऊर्द्येयाताम्
ऊर्द्येरन्
Second
ऊर्द्येथाः
ऊर्द्येयाथाम्
ऊर्द्येध्वम्
First
ऊर्द्येय
ऊर्द्येवहि
ऊर्द्येमहि
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
ऊर्दिषीष्ट
ऊर्दिषीयास्ताम्
ऊर्दिषीरन्
Second
ऊर्दिषीष्ठाः
ऊर्दिषीयास्थाम्
ऊर्दिषीध्वम्
First
ऊर्दिषीय
ऊर्दिषीवहि
ऊर्दिषीमहि
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
और्दि
और्दिषाताम्
और्दिषत
Second
और्दिष्ठाः
और्दिषाथाम्
और्दिढ्वम्
First
और्दिषि
और्दिष्वहि
और्दिष्महि
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
और्दिष्यत
और्दिष्येताम्
और्दिष्यन्त
Second
और्दिष्यथाः
और्दिष्येथाम्
और्दिष्यध्वम्
First
और्दिष्ये
और्दिष्यावहि
और्दिष्यामहि