ऊर्णुवितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
সম্বোধন
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
দ্বিতীয়া
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
তৃতীয়া
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
চতুর্থী
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
পঞ্চমী
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ষষ্ঠী
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
সপ্তমী
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
সম্বোধন
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
দ্বিতীয়া
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
তৃতীয়া
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
চতুর্থী
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
পঞ্চমী
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
ষষ্ঠী
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
সপ্তমী
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु


অন্যান্য