Declension of ऊर्णुवितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
Vocative
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
Accusative
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
Instrumental
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
Dative
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
Ablative
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
Genitive
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
Locative
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ऊर्णुवितव्यः
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
Vocative
ऊर्णुवितव्य
ऊर्णुवितव्यौ
ऊर्णुवितव्याः
Accus.
ऊर्णुवितव्यम्
ऊर्णुवितव्यौ
ऊर्णुवितव्यान्
Instrum.
ऊर्णुवितव्येन
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्यैः
Dative
ऊर्णुवितव्याय
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
Ablative
ऊर्णुवितव्यात् / ऊर्णुवितव्याद्
ऊर्णुवितव्याभ्याम्
ऊर्णुवितव्येभ्यः
Genitive
ऊर्णुवितव्यस्य
ऊर्णुवितव्ययोः
ऊर्णुवितव्यानाम्
Locative
ऊर्णुवितव्ये
ऊर्णुवितव्ययोः
ऊर्णुवितव्येषु


Others