ऊर्णव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऊर्णव्यः
ऊर्णव्यौ
ऊर्णव्याः
సంబోధన
ऊर्णव्य
ऊर्णव्यौ
ऊर्णव्याः
ద్వితీయా
ऊर्णव्यम्
ऊर्णव्यौ
ऊर्णव्यान्
తృతీయా
ऊर्णव्येन
ऊर्णव्याभ्याम्
ऊर्णव्यैः
చతుర్థీ
ऊर्णव्याय
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
పంచమీ
ऊर्णव्यात् / ऊर्णव्याद्
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
షష్ఠీ
ऊर्णव्यस्य
ऊर्णव्ययोः
ऊर्णव्यानाम्
సప్తమీ
ऊर्णव्ये
ऊर्णव्ययोः
ऊर्णव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऊर्णव्यः
ऊर्णव्यौ
ऊर्णव्याः
సంబోధన
ऊर्णव्य
ऊर्णव्यौ
ऊर्णव्याः
ద్వితీయా
ऊर्णव्यम्
ऊर्णव्यौ
ऊर्णव्यान्
తృతీయా
ऊर्णव्येन
ऊर्णव्याभ्याम्
ऊर्णव्यैः
చతుర్థీ
ऊर्णव्याय
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
పంచమీ
ऊर्णव्यात् / ऊर्णव्याद्
ऊर्णव्याभ्याम्
ऊर्णव्येभ्यः
షష్ఠీ
ऊर्णव्यस्य
ऊर्णव्ययोः
ऊर्णव्यानाम्
సప్తమీ
ऊर्णव्ये
ऊर्णव्ययोः
ऊर्णव्येषु


ఇతరులు