ऊरव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऊरव्यः
ऊरव्यौ
ऊरव्याः
సంబోధన
ऊरव्य
ऊरव्यौ
ऊरव्याः
ద్వితీయా
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
తృతీయా
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
చతుర్థీ
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
పంచమీ
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
షష్ఠీ
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
సప్తమీ
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऊरव्यः
ऊरव्यौ
ऊरव्याः
సంబోధన
ऊरव्य
ऊरव्यौ
ऊरव्याः
ద్వితీయా
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
తృతీయా
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
చతుర్థీ
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
పంచమీ
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
షష్ఠీ
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
సప్తమీ
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु