Declension of ऊरव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऊरव्यः
ऊरव्यौ
ऊरव्याः
Vocative
ऊरव्य
ऊरव्यौ
ऊरव्याः
Accusative
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
Instrumental
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
Dative
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
Ablative
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
Genitive
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
Locative
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु
 
Sing.
Dual
Plu.
Nomin.
ऊरव्यः
ऊरव्यौ
ऊरव्याः
Vocative
ऊरव्य
ऊरव्यौ
ऊरव्याः
Accus.
ऊरव्यम्
ऊरव्यौ
ऊरव्यान्
Instrum.
ऊरव्येण
ऊरव्याभ्याम्
ऊरव्यैः
Dative
ऊरव्याय
ऊरव्याभ्याम्
ऊरव्येभ्यः
Ablative
ऊरव्यात् / ऊरव्याद्
ऊरव्याभ्याम्
ऊरव्येभ्यः
Genitive
ऊरव्यस्य
ऊरव्ययोः
ऊरव्याणाम्
Locative
ऊरव्ये
ऊरव्ययोः
ऊरव्येषु