ऊनयितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
సంబోధన
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
ద్వితీయా
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
తృతీయా
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
చతుర్థీ
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
పంచమీ
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
షష్ఠీ
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
సప్తమీ
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
సంబోధన
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
ద్వితీయా
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
తృతీయా
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
చతుర్థీ
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
పంచమీ
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
షష్ఠీ
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
సప్తమీ
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


ఇతరులు