Declension of ऊनयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
Vocative
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
Accusative
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
Instrumental
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
Dative
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
Ablative
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
Genitive
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
Locative
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
ऊनयितव्यः
ऊनयितव्यौ
ऊनयितव्याः
Vocative
ऊनयितव्य
ऊनयितव्यौ
ऊनयितव्याः
Accus.
ऊनयितव्यम्
ऊनयितव्यौ
ऊनयितव्यान्
Instrum.
ऊनयितव्येन
ऊनयितव्याभ्याम्
ऊनयितव्यैः
Dative
ऊनयितव्याय
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
Ablative
ऊनयितव्यात् / ऊनयितव्याद्
ऊनयितव्याभ्याम्
ऊनयितव्येभ्यः
Genitive
ऊनयितव्यस्य
ऊनयितव्ययोः
ऊनयितव्यानाम्
Locative
ऊनयितव्ये
ऊनयितव्ययोः
ऊनयितव्येषु


Others