उष्णता శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उष्णता
उष्णते
उष्णताः
సంబోధన
उष्णते
उष्णते
उष्णताः
ద్వితీయా
उष्णताम्
उष्णते
उष्णताः
తృతీయా
उष्णतया
उष्णताभ्याम्
उष्णताभिः
చతుర్థీ
उष्णतायै
उष्णताभ्याम्
उष्णताभ्यः
పంచమీ
उष्णतायाः
उष्णताभ्याम्
उष्णताभ्यः
షష్ఠీ
उष्णतायाः
उष्णतयोः
उष्णतानाम्
సప్తమీ
उष्णतायाम्
उष्णतयोः
उष्णतासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उष्णता
उष्णते
उष्णताः
సంబోధన
उष्णते
उष्णते
उष्णताः
ద్వితీయా
उष्णताम्
उष्णते
उष्णताः
తృతీయా
उष्णतया
उष्णताभ्याम्
उष्णताभिः
చతుర్థీ
उष्णतायै
उष्णताभ्याम्
उष्णताभ्यः
పంచమీ
उष्णतायाः
उष्णताभ्याम्
उष्णताभ्यः
షష్ఠీ
उष्णतायाः
उष्णतयोः
उष्णतानाम्
సప్తమీ
उष्णतायाम्
उष्णतयोः
उष्णतासु