उष्णकाल శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उष्णकालः
उष्णकालौ
उष्णकालाः
సంబోధన
उष्णकाल
उष्णकालौ
उष्णकालाः
ద్వితీయా
उष्णकालम्
उष्णकालौ
उष्णकालान्
తృతీయా
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
చతుర్థీ
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
పంచమీ
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
షష్ఠీ
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
సప్తమీ
उष्णकाले
उष्णकालयोः
उष्णकालेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उष्णकालः
उष्णकालौ
उष्णकालाः
సంబోధన
उष्णकाल
उष्णकालौ
उष्णकालाः
ద్వితీయా
उष्णकालम्
उष्णकालौ
उष्णकालान्
తృతీయా
उष्णकालेन
उष्णकालाभ्याम्
उष्णकालैः
చతుర్థీ
उष्णकालाय
उष्णकालाभ्याम्
उष्णकालेभ्यः
పంచమీ
उष्णकालात् / उष्णकालाद्
उष्णकालाभ्याम्
उष्णकालेभ्यः
షష్ఠీ
उष्णकालस्य
उष्णकालयोः
उष्णकालानाम्
సప్తమీ
उष्णकाले
उष्णकालयोः
उष्णकालेषु