उषःकल శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उषःकलः
उषःकलौ
उषःकलाः
సంబోధన
उषःकल
उषःकलौ
उषःकलाः
ద్వితీయా
उषःकलम्
उषःकलौ
उषःकलान्
తృతీయా
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
చతుర్థీ
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
పంచమీ
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
షష్ఠీ
उषःकलस्य
उषःकलयोः
उषःकलानाम्
సప్తమీ
उषःकले
उषःकलयोः
उषःकलेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उषःकलः
उषःकलौ
उषःकलाः
సంబోధన
उषःकल
उषःकलौ
उषःकलाः
ద్వితీయా
उषःकलम्
उषःकलौ
उषःकलान्
తృతీయా
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
చతుర్థీ
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
పంచమీ
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
షష్ఠీ
उषःकलस्य
उषःकलयोः
उषःकलानाम्
సప్తమీ
उषःकले
उषःकलयोः
उषःकलेषु