Declension of उषःकल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उषःकलः
उषःकलौ
उषःकलाः
Vocative
उषःकल
उषःकलौ
उषःकलाः
Accusative
उषःकलम्
उषःकलौ
उषःकलान्
Instrumental
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
Dative
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
Ablative
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
Genitive
उषःकलस्य
उषःकलयोः
उषःकलानाम्
Locative
उषःकले
उषःकलयोः
उषःकलेषु
 
Sing.
Dual
Plu.
Nomin.
उषःकलः
उषःकलौ
उषःकलाः
Vocative
उषःकल
उषःकलौ
उषःकलाः
Accus.
उषःकलम्
उषःकलौ
उषःकलान्
Instrum.
उषःकलेन
उषःकलाभ्याम्
उषःकलैः
Dative
उषःकलाय
उषःकलाभ्याम्
उषःकलेभ्यः
Ablative
उषःकलात् / उषःकलाद्
उषःकलाभ्याम्
उषःकलेभ्यः
Genitive
उषःकलस्य
उषःकलयोः
उषःकलानाम्
Locative
उषःकले
उषःकलयोः
उषःकलेषु