Declension of उभित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उभितः
उभितौ
उभिताः
Vocative
उभित
उभितौ
उभिताः
Accusative
उभितम्
उभितौ
उभितान्
Instrumental
उभितेन
उभिताभ्याम्
उभितैः
Dative
उभिताय
उभिताभ्याम्
उभितेभ्यः
Ablative
उभितात् / उभिताद्
उभिताभ्याम्
उभितेभ्यः
Genitive
उभितस्य
उभितयोः
उभितानाम्
Locative
उभिते
उभितयोः
उभितेषु
 
Sing.
Dual
Plu.
Nomin.
उभितः
उभितौ
उभिताः
Vocative
उभित
उभितौ
उभिताः
Accus.
उभितम्
उभितौ
उभितान्
Instrum.
उभितेन
उभिताभ्याम्
उभितैः
Dative
उभिताय
उभिताभ्याम्
उभितेभ्यः
Ablative
उभितात् / उभिताद्
उभिताभ्याम्
उभितेभ्यः
Genitive
उभितस्य
उभितयोः
उभितानाम्
Locative
उभिते
उभितयोः
उभितेषु


Others