उब्जित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उब्जितः
उब्जितौ
उब्जिताः
సంబోధన
उब्जित
उब्जितौ
उब्जिताः
ద్వితీయా
उब्जितम्
उब्जितौ
उब्जितान्
తృతీయా
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
చతుర్థీ
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
పంచమీ
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
షష్ఠీ
उब्जितस्य
उब्जितयोः
उब्जितानाम्
సప్తమీ
उब्जिते
उब्जितयोः
उब्जितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उब्जितः
उब्जितौ
उब्जिताः
సంబోధన
उब्जित
उब्जितौ
उब्जिताः
ద్వితీయా
उब्जितम्
उब्जितौ
उब्जितान्
తృతీయా
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
చతుర్థీ
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
పంచమీ
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
షష్ఠీ
उब्जितस्य
उब्जितयोः
उब्जितानाम्
సప్తమీ
उब्जिते
उब्जितयोः
उब्जितेषु


ఇతరులు