Declension of उब्जित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उब्जितः
उब्जितौ
उब्जिताः
Vocative
उब्जित
उब्जितौ
उब्जिताः
Accusative
उब्जितम्
उब्जितौ
उब्जितान्
Instrumental
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
Dative
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
Ablative
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
Genitive
उब्जितस्य
उब्जितयोः
उब्जितानाम्
Locative
उब्जिते
उब्जितयोः
उब्जितेषु
 
Sing.
Dual
Plu.
Nomin.
उब्जितः
उब्जितौ
उब्जिताः
Vocative
उब्जित
उब्जितौ
उब्जिताः
Accus.
उब्जितम्
उब्जितौ
उब्जितान्
Instrum.
उब्जितेन
उब्जिताभ्याम्
उब्जितैः
Dative
उब्जिताय
उब्जिताभ्याम्
उब्जितेभ्यः
Ablative
उब्जितात् / उब्जिताद्
उब्जिताभ्याम्
उब्जितेभ्यः
Genitive
उब्जितस्य
उब्जितयोः
उब्जितानाम्
Locative
उब्जिते
उब्जितयोः
उब्जितेषु


Others