उपसर्ग ശബ്ദ രൂപ്

(പുല്ലിംഗം)
 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
उपसर्गः
उपसर्गौ
उपसर्गाः
സംബോധന
उपसर्ग
उपसर्गौ
उपसर्गाः
ദ്വിതീയാ
उपसर्गम्
उपसर्गौ
उपसर्गान्
തൃതീയാ
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ചതുർഥീ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
പഞ്ചമീ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ഷഷ്ഠീ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
സപ്തമീ
उपसर्गे
उपसर्गयोः
उपसर्गेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
उपसर्गः
उपसर्गौ
उपसर्गाः
സംബോധന
उपसर्ग
उपसर्गौ
उपसर्गाः
ദ്വിതീയാ
उपसर्गम्
उपसर्गौ
उपसर्गान्
തൃതീയാ
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
ചതുർഥീ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
പഞ്ചമീ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
ഷഷ്ഠീ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
സപ്തമീ
उपसर्गे
उपसर्गयोः
उपसर्गेषु