उपसर्ग - (पुं) എന്നതിൻ്റെ താരതമ്യം
പ്രഥമാ ഏകവചനം
उपसर्गः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
പ്രഥമാ ദ്വിവചനം
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
പ്രഥമാ ബഹുവചനം
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
സംബോധന ഏകവചനം
उपसर्ग
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
സംബോധന ദ്വിവചനം
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
സംബോധന ബഹുവചനം
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ദ്വിതീയാ ഏകവചനം
उपसर्गम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ദ്വിതീയാ ദ്വിവചനം
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ദ്വിതീയാ ബഹുവചനം
उपसर्गान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
തൃതീയാ ഏകവചനം
उपसर्गेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
തൃതീയാ ദ്വിവചനം
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
തൃതീയാ ബഹുവചനം
उपसर्गैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ചതുർഥീ ഏകവചനം
उपसर्गाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ചതുർഥീ ദ്വിവചനം
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ചതുർഥീ ബഹുവചനം
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
പഞ്ചമീ ഏകവചനം
उपसर्गात् / उपसर्गाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
പഞ്ചമീ ദ്വിവചനം
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
പഞ്ചമീ ബഹുവചനം
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ഷഷ്ഠീ ഏകവചനം
उपसर्गस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ഷഷ്ഠീ ദ്വിവചനം
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ഷഷ്ഠീ ബഹുവചനം
उपसर्गाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
സപ്തമീ ഏകവചനം
उपसर्गे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
സപ്തമീ ദ്വിവചനം
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
സപ്തമീ ബഹുവചനം
उपसर्गेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
പ്രഥമാ ഏകവചനം
उपसर्गः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
പ്രഥമാ ദ്വിവചനം
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
പ്രഥമാ ബഹുവചനം
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
സംബോധന ഏകവചനം
उपसर्ग
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
സംബോധന ദ്വിവചനം
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
സംബോധന ബഹുവചനം
उपसर्गाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ദ്വിതീയാ ഏകവചനം
उपसर्गम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ദ്വിതീയാ ദ്വിവചനം
उपसर्गौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ദ്വിതീയാ ബഹുവചനം
उपसर्गान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
തൃതീയാ ഏകവചനം
उपसर्गेण
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
തൃതീയാ ദ്വിവചനം
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
തൃതീയാ ബഹുവചനം
उपसर्गैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ചതുർഥീ ഏകവചനം
उपसर्गाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ചതുർഥീ ദ്വിവചനം
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ചതുർഥീ ബഹുവചനം
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
പഞ്ചമീ ഏകവചനം
उपसर्गात् / उपसर्गाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
പഞ്ചമീ ദ്വിവചനം
उपसर्गाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
പഞ്ചമീ ബഹുവചനം
उपसर्गेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ഷഷ്ഠീ ഏകവചനം
उपसर्गस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ഷഷ്ഠീ ദ്വിവചനം
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ഷഷ്ഠീ ബഹുവചനം
उपसर्गाणाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
സപ്തമീ ഏകവചനം
उपसर्गे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
സപ്തമീ ദ്വിവചനം
उपसर्गयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
സപ്തമീ ബഹുവചനം
उपसर्गेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु