उपसर्ग శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उपसर्गः
उपसर्गौ
उपसर्गाः
సంబోధన
उपसर्ग
उपसर्गौ
उपसर्गाः
ద్వితీయా
उपसर्गम्
उपसर्गौ
उपसर्गान्
తృతీయా
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
చతుర్థీ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
పంచమీ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
షష్ఠీ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
సప్తమీ
उपसर्गे
उपसर्गयोः
उपसर्गेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उपसर्गः
उपसर्गौ
उपसर्गाः
సంబోధన
उपसर्ग
उपसर्गौ
उपसर्गाः
ద్వితీయా
उपसर्गम्
उपसर्गौ
उपसर्गान्
తృతీయా
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
చతుర్థీ
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
పంచమీ
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
షష్ఠీ
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
సప్తమీ
उपसर्गे
उपसर्गयोः
उपसर्गेषु