Declension of उपसर्ग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उपसर्गः
उपसर्गौ
उपसर्गाः
Vocative
उपसर्ग
उपसर्गौ
उपसर्गाः
Accusative
उपसर्गम्
उपसर्गौ
उपसर्गान्
Instrumental
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
Dative
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
Ablative
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
Genitive
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
Locative
उपसर्गे
उपसर्गयोः
उपसर्गेषु
 
Sing.
Dual
Plu.
Nomin.
उपसर्गः
उपसर्गौ
उपसर्गाः
Vocative
उपसर्ग
उपसर्गौ
उपसर्गाः
Accus.
उपसर्गम्
उपसर्गौ
उपसर्गान्
Instrum.
उपसर्गेण
उपसर्गाभ्याम्
उपसर्गैः
Dative
उपसर्गाय
उपसर्गाभ्याम्
उपसर्गेभ्यः
Ablative
उपसर्गात् / उपसर्गाद्
उपसर्गाभ्याम्
उपसर्गेभ्यः
Genitive
उपसर्गस्य
उपसर्गयोः
उपसर्गाणाम्
Locative
उपसर्गे
उपसर्गयोः
उपसर्गेषु