उपवेश శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उपवेशः
उपवेशौ
उपवेशाः
సంబోధన
उपवेश
उपवेशौ
उपवेशाः
ద్వితీయా
उपवेशम्
उपवेशौ
उपवेशान्
తృతీయా
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
చతుర్థీ
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
పంచమీ
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
షష్ఠీ
उपवेशस्य
उपवेशयोः
उपवेशानाम्
సప్తమీ
उपवेशे
उपवेशयोः
उपवेशेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उपवेशः
उपवेशौ
उपवेशाः
సంబోధన
उपवेश
उपवेशौ
उपवेशाः
ద్వితీయా
उपवेशम्
उपवेशौ
उपवेशान्
తృతీయా
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
చతుర్థీ
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
పంచమీ
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
షష్ఠీ
उपवेशस्य
उपवेशयोः
उपवेशानाम्
సప్తమీ
उपवेशे
उपवेशयोः
उपवेशेषु