Declension of उपवेश

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उपवेशः
उपवेशौ
उपवेशाः
Vocative
उपवेश
उपवेशौ
उपवेशाः
Accusative
उपवेशम्
उपवेशौ
उपवेशान्
Instrumental
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
Dative
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
Ablative
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
Genitive
उपवेशस्य
उपवेशयोः
उपवेशानाम्
Locative
उपवेशे
उपवेशयोः
उपवेशेषु
 
Sing.
Dual
Plu.
Nomin.
उपवेशः
उपवेशौ
उपवेशाः
Vocative
उपवेश
उपवेशौ
उपवेशाः
Accus.
उपवेशम्
उपवेशौ
उपवेशान्
Instrum.
उपवेशेन
उपवेशाभ्याम्
उपवेशैः
Dative
उपवेशाय
उपवेशाभ्याम्
उपवेशेभ्यः
Ablative
उपवेशात् / उपवेशाद्
उपवेशाभ्याम्
उपवेशेभ्यः
Genitive
उपवेशस्य
उपवेशयोः
उपवेशानाम्
Locative
उपवेशे
उपवेशयोः
उपवेशेषु