उन्दनीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
సంబోధన
उन्दनीय
उन्दनीयौ
उन्दनीयाः
ద్వితీయా
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
తృతీయా
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
చతుర్థీ
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
పంచమీ
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
షష్ఠీ
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
సప్తమీ
उन्दनीये
उन्दनीययोः
उन्दनीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
సంబోధన
उन्दनीय
उन्दनीयौ
उन्दनीयाः
ద్వితీయా
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
తృతీయా
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
చతుర్థీ
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
పంచమీ
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
షష్ఠీ
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
సప్తమీ
उन्दनीये
उन्दनीययोः
उन्दनीयेषु


ఇతరులు