Declension of उन्दनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
Vocative
उन्दनीय
उन्दनीयौ
उन्दनीयाः
Accusative
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
Instrumental
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
Dative
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
Ablative
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
Genitive
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
Locative
उन्दनीये
उन्दनीययोः
उन्दनीयेषु
 
Sing.
Dual
Plu.
Nomin.
उन्दनीयः
उन्दनीयौ
उन्दनीयाः
Vocative
उन्दनीय
उन्दनीयौ
उन्दनीयाः
Accus.
उन्दनीयम्
उन्दनीयौ
उन्दनीयान्
Instrum.
उन्दनीयेन
उन्दनीयाभ्याम्
उन्दनीयैः
Dative
उन्दनीयाय
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
Ablative
उन्दनीयात् / उन्दनीयाद्
उन्दनीयाभ्याम्
उन्दनीयेभ्यः
Genitive
उन्दनीयस्य
उन्दनीययोः
उन्दनीयानाम्
Locative
उन्दनीये
उन्दनीययोः
उन्दनीयेषु


Others