उद्गूर्ण శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
సంబోధన
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
ద్వితీయా
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
తృతీయా
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
చతుర్థీ
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
పంచమీ
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
షష్ఠీ
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
సప్తమీ
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
సంబోధన
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
ద్వితీయా
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
తృతీయా
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
చతుర్థీ
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
పంచమీ
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
షష్ఠీ
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
సప్తమీ
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु