Declension of उद्गूर्ण

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
Vocative
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
Accusative
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
Instrumental
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
Dative
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
Ablative
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
Genitive
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
Locative
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु
 
Sing.
Dual
Plu.
Nomin.
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
Vocative
उद्गूर्ण
उद्गूर्णे
उद्गूर्णानि
Accus.
उद्गूर्णम्
उद्गूर्णे
उद्गूर्णानि
Instrum.
उद्गूर्णेन
उद्गूर्णाभ्याम्
उद्गूर्णैः
Dative
उद्गूर्णाय
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
Ablative
उद्गूर्णात् / उद्गूर्णाद्
उद्गूर्णाभ्याम्
उद्गूर्णेभ्यः
Genitive
उद्गूर्णस्य
उद्गूर्णयोः
उद्गूर्णानाम्
Locative
उद्गूर्णे
उद्गूर्णयोः
उद्गूर्णेषु