उदित శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उदितः
उदितौ
उदिताः
సంబోధన
उदित
उदितौ
उदिताः
ద్వితీయా
उदितम्
उदितौ
उदितान्
తృతీయా
उदितेन
उदिताभ्याम्
उदितैः
చతుర్థీ
उदिताय
उदिताभ्याम्
उदितेभ्यः
పంచమీ
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
షష్ఠీ
उदितस्य
उदितयोः
उदितानाम्
సప్తమీ
उदिते
उदितयोः
उदितेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
उदितः
उदितौ
उदिताः
సంబోధన
उदित
उदितौ
उदिताः
ద్వితీయా
उदितम्
उदितौ
उदितान्
తృతీయా
उदितेन
उदिताभ्याम्
उदितैः
చతుర్థీ
उदिताय
उदिताभ्याम्
उदितेभ्यः
పంచమీ
उदितात् / उदिताद्
उदिताभ्याम्
उदितेभ्यः
షష్ఠీ
उदितस्य
उदितयोः
उदितानाम्
సప్తమీ
उदिते
उदितयोः
उदितेषु
ఇతరులు