उदक శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उदकम्
उदके
उदकानि
సంబోధన
उदक
उदके
उदकानि
ద్వితీయా
उदकम्
उदके
उदानि / उदकानि
తృతీయా
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
చతుర్థీ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
పంచమీ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
షష్ఠీ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
సప్తమీ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उदकम्
उदके
उदकानि
సంబోధన
उदक
उदके
उदकानि
ద్వితీయా
उदकम्
उदके
उदानि / उदकानि
తృతీయా
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
చతుర్థీ
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
పంచమీ
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
షష్ఠీ
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
సప్తమీ
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु