Declension of उदक

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
उदकम्
उदके
उदकानि
Vocative
उदक
उदके
उदकानि
Accusative
उदकम्
उदके
उदानि / उदकानि
Instrumental
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
Dative
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
Ablative
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
Genitive
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
Locative
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु
 
Sing.
Dual
Plu.
Nomin.
उदकम्
उदके
उदकानि
Vocative
उदक
उदके
उदकानि
Accus.
उदकम्
उदके
उदानि / उदकानि
Instrum.
उद्ना / उदकेन
उदभ्याम् / उदकाभ्याम्
उदभिः / उदकैः
Dative
उद्ने / उदकाय
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
Ablative
उद्नः / उदकात् / उदकाद्
उदभ्याम् / उदकाभ्याम्
उदभ्यः / उदकेभ्यः
Genitive
उद्नः / उदकस्य
उद्नोः / उदकयोः
उद्नाम् / उदकानाम्
Locative
उद्नि / उदनि / उदके
उद्नोः / उदकयोः
उदसु / उदकेषु