Declension of उत्स्नुह्

(Neuter)

 
 
 
Singular
Dual
Plural
Nominative
उत्स्नुक् / उत्स्नुग् / उत्स्नुट् / उत्स्नुड्
उत्स्नुही
उत्स्नुंहि
Vocative
उत्स्नुक् / उत्स्नुग् / उत्स्नुट् / उत्स्नुड्
उत्स्नुही
उत्स्नुंहि
Accusative
उत्स्नुक् / उत्स्नुग् / उत्स्नुट् / उत्स्नुड्
उत्स्नुही
उत्स्नुंहि
Instrumental
उत्स्नुहा
उत्स्नुग्भ्याम् / उत्स्नुड्भ्याम्
उत्स्नुग्भिः / उत्स्नुड्भिः
Dative
उत्स्नुहे
उत्स्नुग्भ्याम् / उत्स्नुड्भ्याम्
उत्स्नुग्भ्यः / उत्स्नुड्भ्यः
Ablative
उत्स्नुहः
उत्स्नुग्भ्याम् / उत्स्नुड्भ्याम्
उत्स्नुग्भ्यः / उत्स्नुड्भ्यः
Genitive
उत्स्नुहः
उत्स्नुहोः
उत्स्नुहाम्
Locative
उत्स्नुहि
उत्स्नुहोः
उत्स्नुक्षु / उत्स्नुट्त्सु / उत्स्नुट्सु
 
Sing.
Dual
Plu.
Nomin.
उत्स्नुक् / उत्स्नुग् / उत्स्नुट् / उत्स्नुड्
उत्स्नुही
उत्स्नुंहि
Vocative
उत्स्नुक् / उत्स्नुग् / उत्स्नुट् / उत्स्नुड्
उत्स्नुही
उत्स्नुंहि
Accus.
उत्स्नुक् / उत्स्नुग् / उत्स्नुट् / उत्स्नुड्
उत्स्नुही
उत्स्नुंहि
Instrum.
उत्स्नुहा
उत्स्नुग्भ्याम् / उत्स्नुड्भ्याम्
उत्स्नुग्भिः / उत्स्नुड्भिः
Dative
उत्स्नुहे
उत्स्नुग्भ्याम् / उत्स्नुड्भ्याम्
उत्स्नुग्भ्यः / उत्स्नुड्भ्यः
Ablative
उत्स्नुहः
उत्स्नुग्भ्याम् / उत्स्नुड्भ्याम्
उत्स्नुग्भ्यः / उत्स्नुड्भ्यः
Genitive
उत्स्नुहः
उत्स्नुहोः
उत्स्नुहाम्
Locative
उत्स्नुहि
उत्स्नुहोः
उत्स्नुक्षु / उत्स्नुट्त्सु / उत्स्नुट्सु


Others