उत्सङ्ग శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
సంబోధన
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ద్వితీయా
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
తృతీయా
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
చతుర్థీ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
పంచమీ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
షష్ఠీ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
సప్తమీ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उत्सङ्गः
उत्सङ्गौ
उत्सङ्गाः
సంబోధన
उत्सङ्ग
उत्सङ्गौ
उत्सङ्गाः
ద్వితీయా
उत्सङ्गम्
उत्सङ्गौ
उत्सङ्गान्
తృతీయా
उत्सङ्गेन
उत्सङ्गाभ्याम्
उत्सङ्गैः
చతుర్థీ
उत्सङ्गाय
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
పంచమీ
उत्सङ्गात् / उत्सङ्गाद्
उत्सङ्गाभ्याम्
उत्सङ्गेभ्यः
షష్ఠీ
उत्सङ्गस्य
उत्सङ्गयोः
उत्सङ्गानाम्
సప్తమీ
उत्सङ्गे
उत्सङ्गयोः
उत्सङ्गेषु