Declension of उत्पल

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
उत्पलम्
उत्पले
उत्पलानि
Vocative
उत्पल
उत्पले
उत्पलानि
Accusative
उत्पलम्
उत्पले
उत्पलानि
Instrumental
उत्पलेन
उत्पलाभ्याम्
उत्पलैः
Dative
उत्पलाय
उत्पलाभ्याम्
उत्पलेभ्यः
Ablative
उत्पलात् / उत्पलाद्
उत्पलाभ्याम्
उत्पलेभ्यः
Genitive
उत्पलस्य
उत्पलयोः
उत्पलानाम्
Locative
उत्पले
उत्पलयोः
उत्पलेषु
 
Sing.
Dual
Plu.
Nomin.
उत्पलम्
उत्पले
उत्पलानि
Vocative
उत्पल
उत्पले
उत्पलानि
Accus.
उत्पलम्
उत्पले
उत्पलानि
Instrum.
उत्पलेन
उत्पलाभ्याम्
उत्पलैः
Dative
उत्पलाय
उत्पलाभ्याम्
उत्पलेभ्यः
Ablative
उत्पलात् / उत्पलाद्
उत्पलाभ्याम्
उत्पलेभ्यः
Genitive
उत्पलस्य
उत्पलयोः
उत्पलानाम्
Locative
उत्पले
उत्पलयोः
उत्पलेषु