Declension of उत्तमीय

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
उत्तमीयम्
उत्तमीये
उत्तमीयानि
Vocative
उत्तमीय
उत्तमीये
उत्तमीयानि
Accusative
उत्तमीयम्
उत्तमीये
उत्तमीयानि
Instrumental
उत्तमीयेन
उत्तमीयाभ्याम्
उत्तमीयैः
Dative
उत्तमीयाय
उत्तमीयाभ्याम्
उत्तमीयेभ्यः
Ablative
उत्तमीयात् / उत्तमीयाद्
उत्तमीयाभ्याम्
उत्तमीयेभ्यः
Genitive
उत्तमीयस्य
उत्तमीययोः
उत्तमीयानाम्
Locative
उत्तमीये
उत्तमीययोः
उत्तमीयेषु
 
Sing.
Dual
Plu.
Nomin.
उत्तमीयम्
उत्तमीये
उत्तमीयानि
Vocative
उत्तमीय
उत्तमीये
उत्तमीयानि
Accus.
उत्तमीयम्
उत्तमीये
उत्तमीयानि
Instrum.
उत्तमीयेन
उत्तमीयाभ्याम्
उत्तमीयैः
Dative
उत्तमीयाय
उत्तमीयाभ्याम्
उत्तमीयेभ्यः
Ablative
उत्तमीयात् / उत्तमीयाद्
उत्तमीयाभ्याम्
उत्तमीयेभ्यः
Genitive
उत्तमीयस्य
उत्तमीययोः
उत्तमीयानाम्
Locative
उत्तमीये
उत्तमीययोः
उत्तमीयेषु


Others