उञ्छितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
సంబోధన
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
ద్వితీయా
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
తృతీయా
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
చతుర్థీ
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
పంచమీ
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
షష్ఠీ
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
సప్తమీ
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
సంబోధన
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
ద్వితీయా
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
తృతీయా
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
చతుర్థీ
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
పంచమీ
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
షష్ఠీ
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
సప్తమీ
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु


ఇతరులు