Declension of उञ्छितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
Vocative
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
Accusative
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
Instrumental
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
Dative
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
Ablative
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
Genitive
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
Locative
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु
 
Sing.
Dual
Plu.
Nomin.
उञ्छितव्यः
उञ्छितव्यौ
उञ्छितव्याः
Vocative
उञ्छितव्य
उञ्छितव्यौ
उञ्छितव्याः
Accus.
उञ्छितव्यम्
उञ्छितव्यौ
उञ्छितव्यान्
Instrum.
उञ्छितव्येन
उञ्छितव्याभ्याम्
उञ्छितव्यैः
Dative
उञ्छितव्याय
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
Ablative
उञ्छितव्यात् / उञ्छितव्याद्
उञ्छितव्याभ्याम्
उञ्छितव्येभ्यः
Genitive
उञ्छितव्यस्य
उञ्छितव्ययोः
उञ्छितव्यानाम्
Locative
उञ्छितव्ये
उञ्छितव्ययोः
उञ्छितव्येषु


Others