Declension of उज्झनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
उज्झनीयः
उज्झनीयौ
उज्झनीयाः
Vocative
उज्झनीय
उज्झनीयौ
उज्झनीयाः
Accusative
उज्झनीयम्
उज्झनीयौ
उज्झनीयान्
Instrumental
उज्झनीयेन
उज्झनीयाभ्याम्
उज्झनीयैः
Dative
उज्झनीयाय
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
Ablative
उज्झनीयात् / उज्झनीयाद्
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
Genitive
उज्झनीयस्य
उज्झनीययोः
उज्झनीयानाम्
Locative
उज्झनीये
उज्झनीययोः
उज्झनीयेषु
 
Sing.
Dual
Plu.
Nomin.
उज्झनीयः
उज्झनीयौ
उज्झनीयाः
Vocative
उज्झनीय
उज्झनीयौ
उज्झनीयाः
Accus.
उज्झनीयम्
उज्झनीयौ
उज्झनीयान्
Instrum.
उज्झनीयेन
उज्झनीयाभ्याम्
उज्झनीयैः
Dative
उज्झनीयाय
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
Ablative
उज्झनीयात् / उज्झनीयाद्
उज्झनीयाभ्याम्
उज्झनीयेभ्यः
Genitive
उज्झनीयस्य
उज्झनीययोः
उज्झनीयानाम्
Locative
उज्झनीये
उज्झनीययोः
उज्झनीयेषु


Others